Declension table of ?adhirohiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeadhirohiṣyamāṇam adhirohiṣyamāṇe adhirohiṣyamāṇāni
Vocativeadhirohiṣyamāṇa adhirohiṣyamāṇe adhirohiṣyamāṇāni
Accusativeadhirohiṣyamāṇam adhirohiṣyamāṇe adhirohiṣyamāṇāni
Instrumentaladhirohiṣyamāṇena adhirohiṣyamāṇābhyām adhirohiṣyamāṇaiḥ
Dativeadhirohiṣyamāṇāya adhirohiṣyamāṇābhyām adhirohiṣyamāṇebhyaḥ
Ablativeadhirohiṣyamāṇāt adhirohiṣyamāṇābhyām adhirohiṣyamāṇebhyaḥ
Genitiveadhirohiṣyamāṇasya adhirohiṣyamāṇayoḥ adhirohiṣyamāṇānām
Locativeadhirohiṣyamāṇe adhirohiṣyamāṇayoḥ adhirohiṣyamāṇeṣu

Compound adhirohiṣyamāṇa -

Adverb -adhirohiṣyamāṇam -adhirohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria