Declension table of ?adhirohiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhirohiṣyamāṇā adhirohiṣyamāṇe adhirohiṣyamāṇāḥ
Vocativeadhirohiṣyamāṇe adhirohiṣyamāṇe adhirohiṣyamāṇāḥ
Accusativeadhirohiṣyamāṇām adhirohiṣyamāṇe adhirohiṣyamāṇāḥ
Instrumentaladhirohiṣyamāṇayā adhirohiṣyamāṇābhyām adhirohiṣyamāṇābhiḥ
Dativeadhirohiṣyamāṇāyai adhirohiṣyamāṇābhyām adhirohiṣyamāṇābhyaḥ
Ablativeadhirohiṣyamāṇāyāḥ adhirohiṣyamāṇābhyām adhirohiṣyamāṇābhyaḥ
Genitiveadhirohiṣyamāṇāyāḥ adhirohiṣyamāṇayoḥ adhirohiṣyamāṇānām
Locativeadhirohiṣyamāṇāyām adhirohiṣyamāṇayoḥ adhirohiṣyamāṇāsu

Adverb -adhirohiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria