Declension table of ?anadhiruhāṇa

Deva

NeuterSingularDualPlural
Nominativeanadhiruhāṇam anadhiruhāṇe anadhiruhāṇāni
Vocativeanadhiruhāṇa anadhiruhāṇe anadhiruhāṇāni
Accusativeanadhiruhāṇam anadhiruhāṇe anadhiruhāṇāni
Instrumentalanadhiruhāṇena anadhiruhāṇābhyām anadhiruhāṇaiḥ
Dativeanadhiruhāṇāya anadhiruhāṇābhyām anadhiruhāṇebhyaḥ
Ablativeanadhiruhāṇāt anadhiruhāṇābhyām anadhiruhāṇebhyaḥ
Genitiveanadhiruhāṇasya anadhiruhāṇayoḥ anadhiruhāṇānām
Locativeanadhiruhāṇe anadhiruhāṇayoḥ anadhiruhāṇeṣu

Compound anadhiruhāṇa -

Adverb -anadhiruhāṇam -anadhiruhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria