Declension table of ?adhirohitavya

Deva

NeuterSingularDualPlural
Nominativeadhirohitavyam adhirohitavye adhirohitavyāni
Vocativeadhirohitavya adhirohitavye adhirohitavyāni
Accusativeadhirohitavyam adhirohitavye adhirohitavyāni
Instrumentaladhirohitavyena adhirohitavyābhyām adhirohitavyaiḥ
Dativeadhirohitavyāya adhirohitavyābhyām adhirohitavyebhyaḥ
Ablativeadhirohitavyāt adhirohitavyābhyām adhirohitavyebhyaḥ
Genitiveadhirohitavyasya adhirohitavyayoḥ adhirohitavyānām
Locativeadhirohitavye adhirohitavyayoḥ adhirohitavyeṣu

Compound adhirohitavya -

Adverb -adhirohitavyam -adhirohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria