Declension table of ?adhirohitavya

Deva

MasculineSingularDualPlural
Nominativeadhirohitavyaḥ adhirohitavyau adhirohitavyāḥ
Vocativeadhirohitavya adhirohitavyau adhirohitavyāḥ
Accusativeadhirohitavyam adhirohitavyau adhirohitavyān
Instrumentaladhirohitavyena adhirohitavyābhyām adhirohitavyaiḥ adhirohitavyebhiḥ
Dativeadhirohitavyāya adhirohitavyābhyām adhirohitavyebhyaḥ
Ablativeadhirohitavyāt adhirohitavyābhyām adhirohitavyebhyaḥ
Genitiveadhirohitavyasya adhirohitavyayoḥ adhirohitavyānām
Locativeadhirohitavye adhirohitavyayoḥ adhirohitavyeṣu

Compound adhirohitavya -

Adverb -adhirohitavyam -adhirohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria