Conjugation tables of ?vāṅkṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāṅkṣāmi vāṅkṣāvaḥ vāṅkṣāmaḥ
Secondvāṅkṣasi vāṅkṣathaḥ vāṅkṣatha
Thirdvāṅkṣati vāṅkṣataḥ vāṅkṣanti


MiddleSingularDualPlural
Firstvāṅkṣe vāṅkṣāvahe vāṅkṣāmahe
Secondvāṅkṣase vāṅkṣethe vāṅkṣadhve
Thirdvāṅkṣate vāṅkṣete vāṅkṣante


PassiveSingularDualPlural
Firstvāṅkṣye vāṅkṣyāvahe vāṅkṣyāmahe
Secondvāṅkṣyase vāṅkṣyethe vāṅkṣyadhve
Thirdvāṅkṣyate vāṅkṣyete vāṅkṣyante


Imperfect

ActiveSingularDualPlural
Firstavāṅkṣam avāṅkṣāva avāṅkṣāma
Secondavāṅkṣaḥ avāṅkṣatam avāṅkṣata
Thirdavāṅkṣat avāṅkṣatām avāṅkṣan


MiddleSingularDualPlural
Firstavāṅkṣe avāṅkṣāvahi avāṅkṣāmahi
Secondavāṅkṣathāḥ avāṅkṣethām avāṅkṣadhvam
Thirdavāṅkṣata avāṅkṣetām avāṅkṣanta


PassiveSingularDualPlural
Firstavāṅkṣye avāṅkṣyāvahi avāṅkṣyāmahi
Secondavāṅkṣyathāḥ avāṅkṣyethām avāṅkṣyadhvam
Thirdavāṅkṣyata avāṅkṣyetām avāṅkṣyanta


Optative

ActiveSingularDualPlural
Firstvāṅkṣeyam vāṅkṣeva vāṅkṣema
Secondvāṅkṣeḥ vāṅkṣetam vāṅkṣeta
Thirdvāṅkṣet vāṅkṣetām vāṅkṣeyuḥ


MiddleSingularDualPlural
Firstvāṅkṣeya vāṅkṣevahi vāṅkṣemahi
Secondvāṅkṣethāḥ vāṅkṣeyāthām vāṅkṣedhvam
Thirdvāṅkṣeta vāṅkṣeyātām vāṅkṣeran


PassiveSingularDualPlural
Firstvāṅkṣyeya vāṅkṣyevahi vāṅkṣyemahi
Secondvāṅkṣyethāḥ vāṅkṣyeyāthām vāṅkṣyedhvam
Thirdvāṅkṣyeta vāṅkṣyeyātām vāṅkṣyeran


Imperative

ActiveSingularDualPlural
Firstvāṅkṣāṇi vāṅkṣāva vāṅkṣāma
Secondvāṅkṣa vāṅkṣatam vāṅkṣata
Thirdvāṅkṣatu vāṅkṣatām vāṅkṣantu


MiddleSingularDualPlural
Firstvāṅkṣai vāṅkṣāvahai vāṅkṣāmahai
Secondvāṅkṣasva vāṅkṣethām vāṅkṣadhvam
Thirdvāṅkṣatām vāṅkṣetām vāṅkṣantām


PassiveSingularDualPlural
Firstvāṅkṣyai vāṅkṣyāvahai vāṅkṣyāmahai
Secondvāṅkṣyasva vāṅkṣyethām vāṅkṣyadhvam
Thirdvāṅkṣyatām vāṅkṣyetām vāṅkṣyantām


Future

ActiveSingularDualPlural
Firstvāṅkṣiṣyāmi vāṅkṣiṣyāvaḥ vāṅkṣiṣyāmaḥ
Secondvāṅkṣiṣyasi vāṅkṣiṣyathaḥ vāṅkṣiṣyatha
Thirdvāṅkṣiṣyati vāṅkṣiṣyataḥ vāṅkṣiṣyanti


MiddleSingularDualPlural
Firstvāṅkṣiṣye vāṅkṣiṣyāvahe vāṅkṣiṣyāmahe
Secondvāṅkṣiṣyase vāṅkṣiṣyethe vāṅkṣiṣyadhve
Thirdvāṅkṣiṣyate vāṅkṣiṣyete vāṅkṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāṅkṣitāsmi vāṅkṣitāsvaḥ vāṅkṣitāsmaḥ
Secondvāṅkṣitāsi vāṅkṣitāsthaḥ vāṅkṣitāstha
Thirdvāṅkṣitā vāṅkṣitārau vāṅkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāṅkṣa vavāṅkṣiva vavāṅkṣima
Secondvavāṅkṣitha vavāṅkṣathuḥ vavāṅkṣa
Thirdvavāṅkṣa vavāṅkṣatuḥ vavāṅkṣuḥ


MiddleSingularDualPlural
Firstvavāṅkṣe vavāṅkṣivahe vavāṅkṣimahe
Secondvavāṅkṣiṣe vavāṅkṣāthe vavāṅkṣidhve
Thirdvavāṅkṣe vavāṅkṣāte vavāṅkṣire


Benedictive

ActiveSingularDualPlural
Firstvāṅkṣyāsam vāṅkṣyāsva vāṅkṣyāsma
Secondvāṅkṣyāḥ vāṅkṣyāstam vāṅkṣyāsta
Thirdvāṅkṣyāt vāṅkṣyāstām vāṅkṣyāsuḥ

Participles

Past Passive Participle
vāṅkṣita m. n. vāṅkṣitā f.

Past Active Participle
vāṅkṣitavat m. n. vāṅkṣitavatī f.

Present Active Participle
vāṅkṣat m. n. vāṅkṣantī f.

Present Middle Participle
vāṅkṣamāṇa m. n. vāṅkṣamāṇā f.

Present Passive Participle
vāṅkṣyamāṇa m. n. vāṅkṣyamāṇā f.

Future Active Participle
vāṅkṣiṣyat m. n. vāṅkṣiṣyantī f.

Future Middle Participle
vāṅkṣiṣyamāṇa m. n. vāṅkṣiṣyamāṇā f.

Future Passive Participle
vāṅkṣitavya m. n. vāṅkṣitavyā f.

Future Passive Participle
vāṅkṣya m. n. vāṅkṣyā f.

Future Passive Participle
vāṅkṣaṇīya m. n. vāṅkṣaṇīyā f.

Perfect Active Participle
vavāṅkṣvas m. n. vavāṅkṣuṣī f.

Perfect Middle Participle
vavāṅkṣāṇa m. n. vavāṅkṣāṇā f.

Indeclinable forms

Infinitive
vāṅkṣitum

Absolutive
vāṅkṣitvā

Absolutive
-vāṅkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria