Declension table of ?vāṅkṣantī

Deva

FeminineSingularDualPlural
Nominativevāṅkṣantī vāṅkṣantyau vāṅkṣantyaḥ
Vocativevāṅkṣanti vāṅkṣantyau vāṅkṣantyaḥ
Accusativevāṅkṣantīm vāṅkṣantyau vāṅkṣantīḥ
Instrumentalvāṅkṣantyā vāṅkṣantībhyām vāṅkṣantībhiḥ
Dativevāṅkṣantyai vāṅkṣantībhyām vāṅkṣantībhyaḥ
Ablativevāṅkṣantyāḥ vāṅkṣantībhyām vāṅkṣantībhyaḥ
Genitivevāṅkṣantyāḥ vāṅkṣantyoḥ vāṅkṣantīnām
Locativevāṅkṣantyām vāṅkṣantyoḥ vāṅkṣantīṣu

Compound vāṅkṣanti - vāṅkṣantī -

Adverb -vāṅkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria