Declension table of ?vāṅkṣitavyā

Deva

FeminineSingularDualPlural
Nominativevāṅkṣitavyā vāṅkṣitavye vāṅkṣitavyāḥ
Vocativevāṅkṣitavye vāṅkṣitavye vāṅkṣitavyāḥ
Accusativevāṅkṣitavyām vāṅkṣitavye vāṅkṣitavyāḥ
Instrumentalvāṅkṣitavyayā vāṅkṣitavyābhyām vāṅkṣitavyābhiḥ
Dativevāṅkṣitavyāyai vāṅkṣitavyābhyām vāṅkṣitavyābhyaḥ
Ablativevāṅkṣitavyāyāḥ vāṅkṣitavyābhyām vāṅkṣitavyābhyaḥ
Genitivevāṅkṣitavyāyāḥ vāṅkṣitavyayoḥ vāṅkṣitavyānām
Locativevāṅkṣitavyāyām vāṅkṣitavyayoḥ vāṅkṣitavyāsu

Adverb -vāṅkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria