Declension table of ?vāṅkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāṅkṣyamāṇam vāṅkṣyamāṇe vāṅkṣyamāṇāni
Vocativevāṅkṣyamāṇa vāṅkṣyamāṇe vāṅkṣyamāṇāni
Accusativevāṅkṣyamāṇam vāṅkṣyamāṇe vāṅkṣyamāṇāni
Instrumentalvāṅkṣyamāṇena vāṅkṣyamāṇābhyām vāṅkṣyamāṇaiḥ
Dativevāṅkṣyamāṇāya vāṅkṣyamāṇābhyām vāṅkṣyamāṇebhyaḥ
Ablativevāṅkṣyamāṇāt vāṅkṣyamāṇābhyām vāṅkṣyamāṇebhyaḥ
Genitivevāṅkṣyamāṇasya vāṅkṣyamāṇayoḥ vāṅkṣyamāṇānām
Locativevāṅkṣyamāṇe vāṅkṣyamāṇayoḥ vāṅkṣyamāṇeṣu

Compound vāṅkṣyamāṇa -

Adverb -vāṅkṣyamāṇam -vāṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria