Declension table of ?vāṅkṣitavya

Deva

MasculineSingularDualPlural
Nominativevāṅkṣitavyaḥ vāṅkṣitavyau vāṅkṣitavyāḥ
Vocativevāṅkṣitavya vāṅkṣitavyau vāṅkṣitavyāḥ
Accusativevāṅkṣitavyam vāṅkṣitavyau vāṅkṣitavyān
Instrumentalvāṅkṣitavyena vāṅkṣitavyābhyām vāṅkṣitavyaiḥ vāṅkṣitavyebhiḥ
Dativevāṅkṣitavyāya vāṅkṣitavyābhyām vāṅkṣitavyebhyaḥ
Ablativevāṅkṣitavyāt vāṅkṣitavyābhyām vāṅkṣitavyebhyaḥ
Genitivevāṅkṣitavyasya vāṅkṣitavyayoḥ vāṅkṣitavyānām
Locativevāṅkṣitavye vāṅkṣitavyayoḥ vāṅkṣitavyeṣu

Compound vāṅkṣitavya -

Adverb -vāṅkṣitavyam -vāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria