Declension table of ?vāṅkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevāṅkṣyamāṇaḥ vāṅkṣyamāṇau vāṅkṣyamāṇāḥ
Vocativevāṅkṣyamāṇa vāṅkṣyamāṇau vāṅkṣyamāṇāḥ
Accusativevāṅkṣyamāṇam vāṅkṣyamāṇau vāṅkṣyamāṇān
Instrumentalvāṅkṣyamāṇena vāṅkṣyamāṇābhyām vāṅkṣyamāṇaiḥ vāṅkṣyamāṇebhiḥ
Dativevāṅkṣyamāṇāya vāṅkṣyamāṇābhyām vāṅkṣyamāṇebhyaḥ
Ablativevāṅkṣyamāṇāt vāṅkṣyamāṇābhyām vāṅkṣyamāṇebhyaḥ
Genitivevāṅkṣyamāṇasya vāṅkṣyamāṇayoḥ vāṅkṣyamāṇānām
Locativevāṅkṣyamāṇe vāṅkṣyamāṇayoḥ vāṅkṣyamāṇeṣu

Compound vāṅkṣyamāṇa -

Adverb -vāṅkṣyamāṇam -vāṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria