Declension table of ?vāṅkṣiṣyat

Deva

MasculineSingularDualPlural
Nominativevāṅkṣiṣyan vāṅkṣiṣyantau vāṅkṣiṣyantaḥ
Vocativevāṅkṣiṣyan vāṅkṣiṣyantau vāṅkṣiṣyantaḥ
Accusativevāṅkṣiṣyantam vāṅkṣiṣyantau vāṅkṣiṣyataḥ
Instrumentalvāṅkṣiṣyatā vāṅkṣiṣyadbhyām vāṅkṣiṣyadbhiḥ
Dativevāṅkṣiṣyate vāṅkṣiṣyadbhyām vāṅkṣiṣyadbhyaḥ
Ablativevāṅkṣiṣyataḥ vāṅkṣiṣyadbhyām vāṅkṣiṣyadbhyaḥ
Genitivevāṅkṣiṣyataḥ vāṅkṣiṣyatoḥ vāṅkṣiṣyatām
Locativevāṅkṣiṣyati vāṅkṣiṣyatoḥ vāṅkṣiṣyatsu

Compound vāṅkṣiṣyat -

Adverb -vāṅkṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria