Declension table of ?vavāṅkṣvas

Deva

MasculineSingularDualPlural
Nominativevavāṅkṣvān vavāṅkṣvāṃsau vavāṅkṣvāṃsaḥ
Vocativevavāṅkṣvan vavāṅkṣvāṃsau vavāṅkṣvāṃsaḥ
Accusativevavāṅkṣvāṃsam vavāṅkṣvāṃsau vavāṅkṣuṣaḥ
Instrumentalvavāṅkṣuṣā vavāṅkṣvadbhyām vavāṅkṣvadbhiḥ
Dativevavāṅkṣuṣe vavāṅkṣvadbhyām vavāṅkṣvadbhyaḥ
Ablativevavāṅkṣuṣaḥ vavāṅkṣvadbhyām vavāṅkṣvadbhyaḥ
Genitivevavāṅkṣuṣaḥ vavāṅkṣuṣoḥ vavāṅkṣuṣām
Locativevavāṅkṣuṣi vavāṅkṣuṣoḥ vavāṅkṣvatsu

Compound vavāṅkṣvat -

Adverb -vavāṅkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria