Declension table of ?vāṅkṣamāṇā

Deva

FeminineSingularDualPlural
Nominativevāṅkṣamāṇā vāṅkṣamāṇe vāṅkṣamāṇāḥ
Vocativevāṅkṣamāṇe vāṅkṣamāṇe vāṅkṣamāṇāḥ
Accusativevāṅkṣamāṇām vāṅkṣamāṇe vāṅkṣamāṇāḥ
Instrumentalvāṅkṣamāṇayā vāṅkṣamāṇābhyām vāṅkṣamāṇābhiḥ
Dativevāṅkṣamāṇāyai vāṅkṣamāṇābhyām vāṅkṣamāṇābhyaḥ
Ablativevāṅkṣamāṇāyāḥ vāṅkṣamāṇābhyām vāṅkṣamāṇābhyaḥ
Genitivevāṅkṣamāṇāyāḥ vāṅkṣamāṇayoḥ vāṅkṣamāṇānām
Locativevāṅkṣamāṇāyām vāṅkṣamāṇayoḥ vāṅkṣamāṇāsu

Adverb -vāṅkṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria