Declension table of ?vavāṅkṣāṇā

Deva

FeminineSingularDualPlural
Nominativevavāṅkṣāṇā vavāṅkṣāṇe vavāṅkṣāṇāḥ
Vocativevavāṅkṣāṇe vavāṅkṣāṇe vavāṅkṣāṇāḥ
Accusativevavāṅkṣāṇām vavāṅkṣāṇe vavāṅkṣāṇāḥ
Instrumentalvavāṅkṣāṇayā vavāṅkṣāṇābhyām vavāṅkṣāṇābhiḥ
Dativevavāṅkṣāṇāyai vavāṅkṣāṇābhyām vavāṅkṣāṇābhyaḥ
Ablativevavāṅkṣāṇāyāḥ vavāṅkṣāṇābhyām vavāṅkṣāṇābhyaḥ
Genitivevavāṅkṣāṇāyāḥ vavāṅkṣāṇayoḥ vavāṅkṣāṇānām
Locativevavāṅkṣāṇāyām vavāṅkṣāṇayoḥ vavāṅkṣāṇāsu

Adverb -vavāṅkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria