Declension table of ?vāṅkṣitavya

Deva

NeuterSingularDualPlural
Nominativevāṅkṣitavyam vāṅkṣitavye vāṅkṣitavyāni
Vocativevāṅkṣitavya vāṅkṣitavye vāṅkṣitavyāni
Accusativevāṅkṣitavyam vāṅkṣitavye vāṅkṣitavyāni
Instrumentalvāṅkṣitavyena vāṅkṣitavyābhyām vāṅkṣitavyaiḥ
Dativevāṅkṣitavyāya vāṅkṣitavyābhyām vāṅkṣitavyebhyaḥ
Ablativevāṅkṣitavyāt vāṅkṣitavyābhyām vāṅkṣitavyebhyaḥ
Genitivevāṅkṣitavyasya vāṅkṣitavyayoḥ vāṅkṣitavyānām
Locativevāṅkṣitavye vāṅkṣitavyayoḥ vāṅkṣitavyeṣu

Compound vāṅkṣitavya -

Adverb -vāṅkṣitavyam -vāṅkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria