Declension table of ?vāṅkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevāṅkṣaṇīyam vāṅkṣaṇīye vāṅkṣaṇīyāni
Vocativevāṅkṣaṇīya vāṅkṣaṇīye vāṅkṣaṇīyāni
Accusativevāṅkṣaṇīyam vāṅkṣaṇīye vāṅkṣaṇīyāni
Instrumentalvāṅkṣaṇīyena vāṅkṣaṇīyābhyām vāṅkṣaṇīyaiḥ
Dativevāṅkṣaṇīyāya vāṅkṣaṇīyābhyām vāṅkṣaṇīyebhyaḥ
Ablativevāṅkṣaṇīyāt vāṅkṣaṇīyābhyām vāṅkṣaṇīyebhyaḥ
Genitivevāṅkṣaṇīyasya vāṅkṣaṇīyayoḥ vāṅkṣaṇīyānām
Locativevāṅkṣaṇīye vāṅkṣaṇīyayoḥ vāṅkṣaṇīyeṣu

Compound vāṅkṣaṇīya -

Adverb -vāṅkṣaṇīyam -vāṅkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria