Declension table of ?vāṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāṅkṣyamāṇā vāṅkṣyamāṇe vāṅkṣyamāṇāḥ
Vocativevāṅkṣyamāṇe vāṅkṣyamāṇe vāṅkṣyamāṇāḥ
Accusativevāṅkṣyamāṇām vāṅkṣyamāṇe vāṅkṣyamāṇāḥ
Instrumentalvāṅkṣyamāṇayā vāṅkṣyamāṇābhyām vāṅkṣyamāṇābhiḥ
Dativevāṅkṣyamāṇāyai vāṅkṣyamāṇābhyām vāṅkṣyamāṇābhyaḥ
Ablativevāṅkṣyamāṇāyāḥ vāṅkṣyamāṇābhyām vāṅkṣyamāṇābhyaḥ
Genitivevāṅkṣyamāṇāyāḥ vāṅkṣyamāṇayoḥ vāṅkṣyamāṇānām
Locativevāṅkṣyamāṇāyām vāṅkṣyamāṇayoḥ vāṅkṣyamāṇāsu

Adverb -vāṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria