Declension table of ?vāṅkṣitavatī

Deva

FeminineSingularDualPlural
Nominativevāṅkṣitavatī vāṅkṣitavatyau vāṅkṣitavatyaḥ
Vocativevāṅkṣitavati vāṅkṣitavatyau vāṅkṣitavatyaḥ
Accusativevāṅkṣitavatīm vāṅkṣitavatyau vāṅkṣitavatīḥ
Instrumentalvāṅkṣitavatyā vāṅkṣitavatībhyām vāṅkṣitavatībhiḥ
Dativevāṅkṣitavatyai vāṅkṣitavatībhyām vāṅkṣitavatībhyaḥ
Ablativevāṅkṣitavatyāḥ vāṅkṣitavatībhyām vāṅkṣitavatībhyaḥ
Genitivevāṅkṣitavatyāḥ vāṅkṣitavatyoḥ vāṅkṣitavatīnām
Locativevāṅkṣitavatyām vāṅkṣitavatyoḥ vāṅkṣitavatīṣu

Compound vāṅkṣitavati - vāṅkṣitavatī -

Adverb -vāṅkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria