Declension table of ?vāṅkṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativevāṅkṣiṣyantī vāṅkṣiṣyantyau vāṅkṣiṣyantyaḥ
Vocativevāṅkṣiṣyanti vāṅkṣiṣyantyau vāṅkṣiṣyantyaḥ
Accusativevāṅkṣiṣyantīm vāṅkṣiṣyantyau vāṅkṣiṣyantīḥ
Instrumentalvāṅkṣiṣyantyā vāṅkṣiṣyantībhyām vāṅkṣiṣyantībhiḥ
Dativevāṅkṣiṣyantyai vāṅkṣiṣyantībhyām vāṅkṣiṣyantībhyaḥ
Ablativevāṅkṣiṣyantyāḥ vāṅkṣiṣyantībhyām vāṅkṣiṣyantībhyaḥ
Genitivevāṅkṣiṣyantyāḥ vāṅkṣiṣyantyoḥ vāṅkṣiṣyantīnām
Locativevāṅkṣiṣyantyām vāṅkṣiṣyantyoḥ vāṅkṣiṣyantīṣu

Compound vāṅkṣiṣyanti - vāṅkṣiṣyantī -

Adverb -vāṅkṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria