Declension table of ?vāṅkṣya

Deva

NeuterSingularDualPlural
Nominativevāṅkṣyam vāṅkṣye vāṅkṣyāṇi
Vocativevāṅkṣya vāṅkṣye vāṅkṣyāṇi
Accusativevāṅkṣyam vāṅkṣye vāṅkṣyāṇi
Instrumentalvāṅkṣyeṇa vāṅkṣyābhyām vāṅkṣyaiḥ
Dativevāṅkṣyāya vāṅkṣyābhyām vāṅkṣyebhyaḥ
Ablativevāṅkṣyāt vāṅkṣyābhyām vāṅkṣyebhyaḥ
Genitivevāṅkṣyasya vāṅkṣyayoḥ vāṅkṣyāṇām
Locativevāṅkṣye vāṅkṣyayoḥ vāṅkṣyeṣu

Compound vāṅkṣya -

Adverb -vāṅkṣyam -vāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria