Declension table of ?vāṅkṣat

Deva

MasculineSingularDualPlural
Nominativevāṅkṣan vāṅkṣantau vāṅkṣantaḥ
Vocativevāṅkṣan vāṅkṣantau vāṅkṣantaḥ
Accusativevāṅkṣantam vāṅkṣantau vāṅkṣataḥ
Instrumentalvāṅkṣatā vāṅkṣadbhyām vāṅkṣadbhiḥ
Dativevāṅkṣate vāṅkṣadbhyām vāṅkṣadbhyaḥ
Ablativevāṅkṣataḥ vāṅkṣadbhyām vāṅkṣadbhyaḥ
Genitivevāṅkṣataḥ vāṅkṣatoḥ vāṅkṣatām
Locativevāṅkṣati vāṅkṣatoḥ vāṅkṣatsu

Compound vāṅkṣat -

Adverb -vāṅkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria