Declension table of ?vāṅkṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevāṅkṣiṣyamāṇam vāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇāni
Vocativevāṅkṣiṣyamāṇa vāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇāni
Accusativevāṅkṣiṣyamāṇam vāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇāni
Instrumentalvāṅkṣiṣyamāṇena vāṅkṣiṣyamāṇābhyām vāṅkṣiṣyamāṇaiḥ
Dativevāṅkṣiṣyamāṇāya vāṅkṣiṣyamāṇābhyām vāṅkṣiṣyamāṇebhyaḥ
Ablativevāṅkṣiṣyamāṇāt vāṅkṣiṣyamāṇābhyām vāṅkṣiṣyamāṇebhyaḥ
Genitivevāṅkṣiṣyamāṇasya vāṅkṣiṣyamāṇayoḥ vāṅkṣiṣyamāṇānām
Locativevāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇayoḥ vāṅkṣiṣyamāṇeṣu

Compound vāṅkṣiṣyamāṇa -

Adverb -vāṅkṣiṣyamāṇam -vāṅkṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria