Declension table of ?vāṅkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevāṅkṣaṇīyā vāṅkṣaṇīye vāṅkṣaṇīyāḥ
Vocativevāṅkṣaṇīye vāṅkṣaṇīye vāṅkṣaṇīyāḥ
Accusativevāṅkṣaṇīyām vāṅkṣaṇīye vāṅkṣaṇīyāḥ
Instrumentalvāṅkṣaṇīyayā vāṅkṣaṇīyābhyām vāṅkṣaṇīyābhiḥ
Dativevāṅkṣaṇīyāyai vāṅkṣaṇīyābhyām vāṅkṣaṇīyābhyaḥ
Ablativevāṅkṣaṇīyāyāḥ vāṅkṣaṇīyābhyām vāṅkṣaṇīyābhyaḥ
Genitivevāṅkṣaṇīyāyāḥ vāṅkṣaṇīyayoḥ vāṅkṣaṇīyānām
Locativevāṅkṣaṇīyāyām vāṅkṣaṇīyayoḥ vāṅkṣaṇīyāsu

Adverb -vāṅkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria