Declension table of ?vāṅkṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevāṅkṣiṣyamāṇā vāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇāḥ
Vocativevāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇāḥ
Accusativevāṅkṣiṣyamāṇām vāṅkṣiṣyamāṇe vāṅkṣiṣyamāṇāḥ
Instrumentalvāṅkṣiṣyamāṇayā vāṅkṣiṣyamāṇābhyām vāṅkṣiṣyamāṇābhiḥ
Dativevāṅkṣiṣyamāṇāyai vāṅkṣiṣyamāṇābhyām vāṅkṣiṣyamāṇābhyaḥ
Ablativevāṅkṣiṣyamāṇāyāḥ vāṅkṣiṣyamāṇābhyām vāṅkṣiṣyamāṇābhyaḥ
Genitivevāṅkṣiṣyamāṇāyāḥ vāṅkṣiṣyamāṇayoḥ vāṅkṣiṣyamāṇānām
Locativevāṅkṣiṣyamāṇāyām vāṅkṣiṣyamāṇayoḥ vāṅkṣiṣyamāṇāsu

Adverb -vāṅkṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria