Declension table of ?vāṅkṣita

Deva

NeuterSingularDualPlural
Nominativevāṅkṣitam vāṅkṣite vāṅkṣitāni
Vocativevāṅkṣita vāṅkṣite vāṅkṣitāni
Accusativevāṅkṣitam vāṅkṣite vāṅkṣitāni
Instrumentalvāṅkṣitena vāṅkṣitābhyām vāṅkṣitaiḥ
Dativevāṅkṣitāya vāṅkṣitābhyām vāṅkṣitebhyaḥ
Ablativevāṅkṣitāt vāṅkṣitābhyām vāṅkṣitebhyaḥ
Genitivevāṅkṣitasya vāṅkṣitayoḥ vāṅkṣitānām
Locativevāṅkṣite vāṅkṣitayoḥ vāṅkṣiteṣu

Compound vāṅkṣita -

Adverb -vāṅkṣitam -vāṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria