Declension table of ?vāṅkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativevāṅkṣamāṇaḥ vāṅkṣamāṇau vāṅkṣamāṇāḥ
Vocativevāṅkṣamāṇa vāṅkṣamāṇau vāṅkṣamāṇāḥ
Accusativevāṅkṣamāṇam vāṅkṣamāṇau vāṅkṣamāṇān
Instrumentalvāṅkṣamāṇena vāṅkṣamāṇābhyām vāṅkṣamāṇaiḥ vāṅkṣamāṇebhiḥ
Dativevāṅkṣamāṇāya vāṅkṣamāṇābhyām vāṅkṣamāṇebhyaḥ
Ablativevāṅkṣamāṇāt vāṅkṣamāṇābhyām vāṅkṣamāṇebhyaḥ
Genitivevāṅkṣamāṇasya vāṅkṣamāṇayoḥ vāṅkṣamāṇānām
Locativevāṅkṣamāṇe vāṅkṣamāṇayoḥ vāṅkṣamāṇeṣu

Compound vāṅkṣamāṇa -

Adverb -vāṅkṣamāṇam -vāṅkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria