Declension table of ?vāṅkṣat

Deva

NeuterSingularDualPlural
Nominativevāṅkṣat vāṅkṣantī vāṅkṣatī vāṅkṣanti
Vocativevāṅkṣat vāṅkṣantī vāṅkṣatī vāṅkṣanti
Accusativevāṅkṣat vāṅkṣantī vāṅkṣatī vāṅkṣanti
Instrumentalvāṅkṣatā vāṅkṣadbhyām vāṅkṣadbhiḥ
Dativevāṅkṣate vāṅkṣadbhyām vāṅkṣadbhyaḥ
Ablativevāṅkṣataḥ vāṅkṣadbhyām vāṅkṣadbhyaḥ
Genitivevāṅkṣataḥ vāṅkṣatoḥ vāṅkṣatām
Locativevāṅkṣati vāṅkṣatoḥ vāṅkṣatsu

Adverb -vāṅkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria