Declension table of ?vāṅkṣya

Deva

MasculineSingularDualPlural
Nominativevāṅkṣyaḥ vāṅkṣyau vāṅkṣyāḥ
Vocativevāṅkṣya vāṅkṣyau vāṅkṣyāḥ
Accusativevāṅkṣyam vāṅkṣyau vāṅkṣyān
Instrumentalvāṅkṣyeṇa vāṅkṣyābhyām vāṅkṣyaiḥ vāṅkṣyebhiḥ
Dativevāṅkṣyāya vāṅkṣyābhyām vāṅkṣyebhyaḥ
Ablativevāṅkṣyāt vāṅkṣyābhyām vāṅkṣyebhyaḥ
Genitivevāṅkṣyasya vāṅkṣyayoḥ vāṅkṣyāṇām
Locativevāṅkṣye vāṅkṣyayoḥ vāṅkṣyeṣu

Compound vāṅkṣya -

Adverb -vāṅkṣyam -vāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria