Conjugation tables of śad

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśīye śīyāvahe śīyāmahe
Secondśīyase śīyethe śīyadhve
Thirdśīyate śīyete śīyante


PassiveSingularDualPlural
Firstśadye śadyāvahe śadyāmahe
Secondśadyase śadyethe śadyadhve
Thirdśadyate śadyete śadyante


Imperfect

MiddleSingularDualPlural
Firstaśīye aśīyāvahi aśīyāmahi
Secondaśīyathāḥ aśīyethām aśīyadhvam
Thirdaśīyata aśīyetām aśīyanta


PassiveSingularDualPlural
Firstaśadye aśadyāvahi aśadyāmahi
Secondaśadyathāḥ aśadyethām aśadyadhvam
Thirdaśadyata aśadyetām aśadyanta


Optative

MiddleSingularDualPlural
Firstśīyeya śīyevahi śīyemahi
Secondśīyethāḥ śīyeyāthām śīyedhvam
Thirdśīyeta śīyeyātām śīyeran


PassiveSingularDualPlural
Firstśadyeya śadyevahi śadyemahi
Secondśadyethāḥ śadyeyāthām śadyedhvam
Thirdśadyeta śadyeyātām śadyeran


Imperative

MiddleSingularDualPlural
Firstśīyai śīyāvahai śīyāmahai
Secondśīyasva śīyethām śīyadhvam
Thirdśīyatām śīyetām śīyantām


PassiveSingularDualPlural
Firstśadyai śadyāvahai śadyāmahai
Secondśadyasva śadyethām śadyadhvam
Thirdśadyatām śadyetām śadyantām


Future

MiddleSingularDualPlural
Firstśatsye śatsyāvahe śatsyāmahe
Secondśatsyase śatsyethe śatsyadhve
Thirdśatsyate śatsyete śatsyante


Periphrastic Future

ActiveSingularDualPlural
Firstśattāsmi śattāsvaḥ śattāsmaḥ
Secondśattāsi śattāsthaḥ śattāstha
Thirdśattā śattārau śattāraḥ


Perfect

MiddleSingularDualPlural
Firstśede śedivahe śedimahe
Secondśediṣe śedāthe śedidhve
Thirdśede śedāte śedire


Benedictive

ActiveSingularDualPlural
Firstśadyāsam śadyāsva śadyāsma
Secondśadyāḥ śadyāstam śadyāsta
Thirdśadyāt śadyāstām śadyāsuḥ

Participles

Past Passive Participle
śanna m. n. śannā f.

Past Active Participle
śannavat m. n. śannavatī f.

Present Middle Participle
śīyamāna m. n. śīyamānā f.

Present Passive Participle
śadyamāna m. n. śadyamānā f.

Future Middle Participle
śatsyamāna m. n. śatsyamānā f.

Future Passive Participle
śattavya m. n. śattavyā f.

Future Passive Participle
śādya m. n. śādyā f.

Future Passive Participle
śadanīya m. n. śadanīyā f.

Perfect Middle Participle
śedāna m. n. śedānā f.

Indeclinable forms

Infinitive
śattum

Absolutive
śattvā

Absolutive
-śadya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśādayāmi śātayāmi śādayāvaḥ śātayāvaḥ śādayāmaḥ śātayāmaḥ
Secondśādayasi śātayasi śādayathaḥ śātayathaḥ śādayatha śātayatha
Thirdśādayati śātayati śādayataḥ śātayataḥ śādayanti śātayanti


MiddleSingularDualPlural
Firstśādaye śātaye śādayāvahe śātayāvahe śādayāmahe śātayāmahe
Secondśādayase śātayase śādayethe śātayethe śādayadhve śātayadhve
Thirdśādayate śātayate śādayete śātayete śādayante śātayante


PassiveSingularDualPlural
Firstśādye śātye śādyāvahe śātyāvahe śādyāmahe śātyāmahe
Secondśādyase śātyase śādyethe śātyethe śādyadhve śātyadhve
Thirdśādyate śātyate śādyete śātyete śādyante śātyante


Imperfect

ActiveSingularDualPlural
Firstaśādayam aśātayam aśādayāva aśātayāva aśādayāma aśātayāma
Secondaśādayaḥ aśātayaḥ aśādayatam aśātayatam aśādayata aśātayata
Thirdaśādayat aśātayat aśādayatām aśātayatām aśādayan aśātayan


MiddleSingularDualPlural
Firstaśādaye aśātaye aśādayāvahi aśātayāvahi aśādayāmahi aśātayāmahi
Secondaśādayathāḥ aśātayathāḥ aśādayethām aśātayethām aśādayadhvam aśātayadhvam
Thirdaśādayata aśātayata aśādayetām aśātayetām aśādayanta aśātayanta


PassiveSingularDualPlural
Firstaśādye aśātye aśādyāvahi aśātyāvahi aśādyāmahi aśātyāmahi
Secondaśādyathāḥ aśātyathāḥ aśādyethām aśātyethām aśādyadhvam aśātyadhvam
Thirdaśādyata aśātyata aśādyetām aśātyetām aśādyanta aśātyanta


Optative

ActiveSingularDualPlural
Firstśādayeyam śātayeyam śādayeva śātayeva śādayema śātayema
Secondśādayeḥ śātayeḥ śādayetam śātayetam śādayeta śātayeta
Thirdśādayet śātayet śādayetām śātayetām śādayeyuḥ śātayeyuḥ


MiddleSingularDualPlural
Firstśādayeya śātayeya śādayevahi śātayevahi śādayemahi śātayemahi
Secondśādayethāḥ śātayethāḥ śādayeyāthām śātayeyāthām śādayedhvam śātayedhvam
Thirdśādayeta śātayeta śādayeyātām śātayeyātām śādayeran śātayeran


PassiveSingularDualPlural
Firstśādyeya śātyeya śādyevahi śātyevahi śādyemahi śātyemahi
Secondśādyethāḥ śātyethāḥ śādyeyāthām śātyeyāthām śādyedhvam śātyedhvam
Thirdśādyeta śātyeta śādyeyātām śātyeyātām śādyeran śātyeran


Imperative

ActiveSingularDualPlural
Firstśādayāni śātayāni śādayāva śātayāva śādayāma śātayāma
Secondśādaya śātaya śādayatam śātayatam śādayata śātayata
Thirdśādayatu śātayatu śādayatām śātayatām śādayantu śātayantu


MiddleSingularDualPlural
Firstśādayai śātayai śādayāvahai śātayāvahai śādayāmahai śātayāmahai
Secondśādayasva śātayasva śādayethām śātayethām śādayadhvam śātayadhvam
Thirdśādayatām śātayatām śādayetām śātayetām śādayantām śātayantām


PassiveSingularDualPlural
Firstśādyai śātyai śādyāvahai śātyāvahai śādyāmahai śātyāmahai
Secondśādyasva śātyasva śādyethām śātyethām śādyadhvam śātyadhvam
Thirdśādyatām śātyatām śādyetām śātyetām śādyantām śātyantām


Future

ActiveSingularDualPlural
Firstśādayiṣyāmi śātayiṣyāmi śādayiṣyāvaḥ śātayiṣyāvaḥ śādayiṣyāmaḥ śātayiṣyāmaḥ
Secondśādayiṣyasi śātayiṣyasi śādayiṣyathaḥ śātayiṣyathaḥ śādayiṣyatha śātayiṣyatha
Thirdśādayiṣyati śātayiṣyati śādayiṣyataḥ śātayiṣyataḥ śādayiṣyanti śātayiṣyanti


MiddleSingularDualPlural
Firstśādayiṣye śātayiṣye śādayiṣyāvahe śātayiṣyāvahe śādayiṣyāmahe śātayiṣyāmahe
Secondśādayiṣyase śātayiṣyase śādayiṣyethe śātayiṣyethe śādayiṣyadhve śātayiṣyadhve
Thirdśādayiṣyate śātayiṣyate śādayiṣyete śātayiṣyete śādayiṣyante śātayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśādayitāsmi śātayitāsmi śādayitāsvaḥ śātayitāsvaḥ śādayitāsmaḥ śātayitāsmaḥ
Secondśādayitāsi śātayitāsi śādayitāsthaḥ śātayitāsthaḥ śādayitāstha śātayitāstha
Thirdśādayitā śātayitā śādayitārau śātayitārau śādayitāraḥ śātayitāraḥ

Participles

Past Passive Participle
śātita m. n. śātitā f.

Past Passive Participle
śādita m. n. śāditā f.

Past Active Participle
śāditavat m. n. śāditavatī f.

Past Active Participle
śātitavat m. n. śātitavatī f.

Present Active Participle
śātayat m. n. śātayantī f.

Present Active Participle
śādayat m. n. śādayantī f.

Present Middle Participle
śādayamāna m. n. śādayamānā f.

Present Middle Participle
śātayamāna m. n. śātayamānā f.

Present Passive Participle
śātyamāna m. n. śātyamānā f.

Present Passive Participle
śādyamāna m. n. śādyamānā f.

Future Active Participle
śādayiṣyat m. n. śādayiṣyantī f.

Future Active Participle
śātayiṣyat m. n. śātayiṣyantī f.

Future Middle Participle
śātayiṣyamāṇa m. n. śātayiṣyamāṇā f.

Future Middle Participle
śādayiṣyamāṇa m. n. śādayiṣyamāṇā f.

Future Passive Participle
śādya m. n. śādyā f.

Future Passive Participle
śādanīya m. n. śādanīyā f.

Future Passive Participle
śādayitavya m. n. śādayitavyā f.

Future Passive Participle
śātya m. n. śātyā f.

Future Passive Participle
śātanīya m. n. śātanīyā f.

Future Passive Participle
śātayitavya m. n. śātayitavyā f.

Indeclinable forms

Infinitive
śādayitum

Infinitive
śātayitum

Absolutive
śādayitvā

Absolutive
śātayitvā

Absolutive
-śādya

Absolutive
-śātya

Periphrastic Perfect
śādayām

Periphrastic Perfect
śātayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria