Declension table of ?śātayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śātayitavyam | śātayitavye | śātayitavyāni |
Vocative | śātayitavya | śātayitavye | śātayitavyāni |
Accusative | śātayitavyam | śātayitavye | śātayitavyāni |
Instrumental | śātayitavyena | śātayitavyābhyām | śātayitavyaiḥ |
Dative | śātayitavyāya | śātayitavyābhyām | śātayitavyebhyaḥ |
Ablative | śātayitavyāt | śātayitavyābhyām | śātayitavyebhyaḥ |
Genitive | śātayitavyasya | śātayitavyayoḥ | śātayitavyānām |
Locative | śātayitavye | śātayitavyayoḥ | śātayitavyeṣu |