Declension table of ?śātayitavya

Deva

NeuterSingularDualPlural
Nominativeśātayitavyam śātayitavye śātayitavyāni
Vocativeśātayitavya śātayitavye śātayitavyāni
Accusativeśātayitavyam śātayitavye śātayitavyāni
Instrumentalśātayitavyena śātayitavyābhyām śātayitavyaiḥ
Dativeśātayitavyāya śātayitavyābhyām śātayitavyebhyaḥ
Ablativeśātayitavyāt śātayitavyābhyām śātayitavyebhyaḥ
Genitiveśātayitavyasya śātayitavyayoḥ śātayitavyānām
Locativeśātayitavye śātayitavyayoḥ śātayitavyeṣu

Compound śātayitavya -

Adverb -śātayitavyam -śātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria