Declension table of ?śādayantī

Deva

FeminineSingularDualPlural
Nominativeśādayantī śādayantyau śādayantyaḥ
Vocativeśādayanti śādayantyau śādayantyaḥ
Accusativeśādayantīm śādayantyau śādayantīḥ
Instrumentalśādayantyā śādayantībhyām śādayantībhiḥ
Dativeśādayantyai śādayantībhyām śādayantībhyaḥ
Ablativeśādayantyāḥ śādayantībhyām śādayantībhyaḥ
Genitiveśādayantyāḥ śādayantyoḥ śādayantīnām
Locativeśādayantyām śādayantyoḥ śādayantīṣu

Compound śādayanti - śādayantī -

Adverb -śādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria