Declension table of ?śāditavat

Deva

MasculineSingularDualPlural
Nominativeśāditavān śāditavantau śāditavantaḥ
Vocativeśāditavan śāditavantau śāditavantaḥ
Accusativeśāditavantam śāditavantau śāditavataḥ
Instrumentalśāditavatā śāditavadbhyām śāditavadbhiḥ
Dativeśāditavate śāditavadbhyām śāditavadbhyaḥ
Ablativeśāditavataḥ śāditavadbhyām śāditavadbhyaḥ
Genitiveśāditavataḥ śāditavatoḥ śāditavatām
Locativeśāditavati śāditavatoḥ śāditavatsu

Compound śāditavat -

Adverb -śāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria