Declension table of ?śadyamāna

Deva

NeuterSingularDualPlural
Nominativeśadyamānam śadyamāne śadyamānāni
Vocativeśadyamāna śadyamāne śadyamānāni
Accusativeśadyamānam śadyamāne śadyamānāni
Instrumentalśadyamānena śadyamānābhyām śadyamānaiḥ
Dativeśadyamānāya śadyamānābhyām śadyamānebhyaḥ
Ablativeśadyamānāt śadyamānābhyām śadyamānebhyaḥ
Genitiveśadyamānasya śadyamānayoḥ śadyamānānām
Locativeśadyamāne śadyamānayoḥ śadyamāneṣu

Compound śadyamāna -

Adverb -śadyamānam -śadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria