Declension table of ?śādanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śādanīyam | śādanīye | śādanīyāni |
Vocative | śādanīya | śādanīye | śādanīyāni |
Accusative | śādanīyam | śādanīye | śādanīyāni |
Instrumental | śādanīyena | śādanīyābhyām | śādanīyaiḥ |
Dative | śādanīyāya | śādanīyābhyām | śādanīyebhyaḥ |
Ablative | śādanīyāt | śādanīyābhyām | śādanīyebhyaḥ |
Genitive | śādanīyasya | śādanīyayoḥ | śādanīyānām |
Locative | śādanīye | śādanīyayoḥ | śādanīyeṣu |