Declension table of ?śādanīya

Deva

NeuterSingularDualPlural
Nominativeśādanīyam śādanīye śādanīyāni
Vocativeśādanīya śādanīye śādanīyāni
Accusativeśādanīyam śādanīye śādanīyāni
Instrumentalśādanīyena śādanīyābhyām śādanīyaiḥ
Dativeśādanīyāya śādanīyābhyām śādanīyebhyaḥ
Ablativeśādanīyāt śādanīyābhyām śādanīyebhyaḥ
Genitiveśādanīyasya śādanīyayoḥ śādanīyānām
Locativeśādanīye śādanīyayoḥ śādanīyeṣu

Compound śādanīya -

Adverb -śādanīyam -śādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria