Declension table of ?śādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśādayiṣyamāṇam śādayiṣyamāṇe śādayiṣyamāṇāni
Vocativeśādayiṣyamāṇa śādayiṣyamāṇe śādayiṣyamāṇāni
Accusativeśādayiṣyamāṇam śādayiṣyamāṇe śādayiṣyamāṇāni
Instrumentalśādayiṣyamāṇena śādayiṣyamāṇābhyām śādayiṣyamāṇaiḥ
Dativeśādayiṣyamāṇāya śādayiṣyamāṇābhyām śādayiṣyamāṇebhyaḥ
Ablativeśādayiṣyamāṇāt śādayiṣyamāṇābhyām śādayiṣyamāṇebhyaḥ
Genitiveśādayiṣyamāṇasya śādayiṣyamāṇayoḥ śādayiṣyamāṇānām
Locativeśādayiṣyamāṇe śādayiṣyamāṇayoḥ śādayiṣyamāṇeṣu

Compound śādayiṣyamāṇa -

Adverb -śādayiṣyamāṇam -śādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria