Declension table of ?śāditavatī

Deva

FeminineSingularDualPlural
Nominativeśāditavatī śāditavatyau śāditavatyaḥ
Vocativeśāditavati śāditavatyau śāditavatyaḥ
Accusativeśāditavatīm śāditavatyau śāditavatīḥ
Instrumentalśāditavatyā śāditavatībhyām śāditavatībhiḥ
Dativeśāditavatyai śāditavatībhyām śāditavatībhyaḥ
Ablativeśāditavatyāḥ śāditavatībhyām śāditavatībhyaḥ
Genitiveśāditavatyāḥ śāditavatyoḥ śāditavatīnām
Locativeśāditavatyām śāditavatyoḥ śāditavatīṣu

Compound śāditavati - śāditavatī -

Adverb -śāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria