Declension table of ?śādya

Deva

NeuterSingularDualPlural
Nominativeśādyam śādye śādyāni
Vocativeśādya śādye śādyāni
Accusativeśādyam śādye śādyāni
Instrumentalśādyena śādyābhyām śādyaiḥ
Dativeśādyāya śādyābhyām śādyebhyaḥ
Ablativeśādyāt śādyābhyām śādyebhyaḥ
Genitiveśādyasya śādyayoḥ śādyānām
Locativeśādye śādyayoḥ śādyeṣu

Compound śādya -

Adverb -śādyam -śādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria