Declension table of ?śātayat

Deva

MasculineSingularDualPlural
Nominativeśātayan śātayantau śātayantaḥ
Vocativeśātayan śātayantau śātayantaḥ
Accusativeśātayantam śātayantau śātayataḥ
Instrumentalśātayatā śātayadbhyām śātayadbhiḥ
Dativeśātayate śātayadbhyām śātayadbhyaḥ
Ablativeśātayataḥ śātayadbhyām śātayadbhyaḥ
Genitiveśātayataḥ śātayatoḥ śātayatām
Locativeśātayati śātayatoḥ śātayatsu

Compound śātayat -

Adverb -śātayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria