Declension table of ?śādayitavya

Deva

MasculineSingularDualPlural
Nominativeśādayitavyaḥ śādayitavyau śādayitavyāḥ
Vocativeśādayitavya śādayitavyau śādayitavyāḥ
Accusativeśādayitavyam śādayitavyau śādayitavyān
Instrumentalśādayitavyena śādayitavyābhyām śādayitavyaiḥ śādayitavyebhiḥ
Dativeśādayitavyāya śādayitavyābhyām śādayitavyebhyaḥ
Ablativeśādayitavyāt śādayitavyābhyām śādayitavyebhyaḥ
Genitiveśādayitavyasya śādayitavyayoḥ śādayitavyānām
Locativeśādayitavye śādayitavyayoḥ śādayitavyeṣu

Compound śādayitavya -

Adverb -śādayitavyam -śādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria