Declension table of ?śātayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśātayiṣyamāṇā śātayiṣyamāṇe śātayiṣyamāṇāḥ
Vocativeśātayiṣyamāṇe śātayiṣyamāṇe śātayiṣyamāṇāḥ
Accusativeśātayiṣyamāṇām śātayiṣyamāṇe śātayiṣyamāṇāḥ
Instrumentalśātayiṣyamāṇayā śātayiṣyamāṇābhyām śātayiṣyamāṇābhiḥ
Dativeśātayiṣyamāṇāyai śātayiṣyamāṇābhyām śātayiṣyamāṇābhyaḥ
Ablativeśātayiṣyamāṇāyāḥ śātayiṣyamāṇābhyām śātayiṣyamāṇābhyaḥ
Genitiveśātayiṣyamāṇāyāḥ śātayiṣyamāṇayoḥ śātayiṣyamāṇānām
Locativeśātayiṣyamāṇāyām śātayiṣyamāṇayoḥ śātayiṣyamāṇāsu

Adverb -śātayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria