Declension table of ?śādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśādayiṣyamāṇā śādayiṣyamāṇe śādayiṣyamāṇāḥ
Vocativeśādayiṣyamāṇe śādayiṣyamāṇe śādayiṣyamāṇāḥ
Accusativeśādayiṣyamāṇām śādayiṣyamāṇe śādayiṣyamāṇāḥ
Instrumentalśādayiṣyamāṇayā śādayiṣyamāṇābhyām śādayiṣyamāṇābhiḥ
Dativeśādayiṣyamāṇāyai śādayiṣyamāṇābhyām śādayiṣyamāṇābhyaḥ
Ablativeśādayiṣyamāṇāyāḥ śādayiṣyamāṇābhyām śādayiṣyamāṇābhyaḥ
Genitiveśādayiṣyamāṇāyāḥ śādayiṣyamāṇayoḥ śādayiṣyamāṇānām
Locativeśādayiṣyamāṇāyām śādayiṣyamāṇayoḥ śādayiṣyamāṇāsu

Adverb -śādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria