Declension table of ?śāditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śāditaḥ | śāditau | śāditāḥ |
Vocative | śādita | śāditau | śāditāḥ |
Accusative | śāditam | śāditau | śāditān |
Instrumental | śāditena | śāditābhyām | śāditaiḥ śāditebhiḥ |
Dative | śāditāya | śāditābhyām | śāditebhyaḥ |
Ablative | śāditāt | śāditābhyām | śāditebhyaḥ |
Genitive | śāditasya | śāditayoḥ | śāditānām |
Locative | śādite | śāditayoḥ | śāditeṣu |