तिङन्तावली शद्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमशीयते शीयेते शीयन्ते
मध्यमशीयसे शीयेथे शीयध्वे
उत्तमशीये शीयावहे शीयामहे


कर्मणिएकद्विबहु
प्रथमशद्यते शद्येते शद्यन्ते
मध्यमशद्यसे शद्येथे शद्यध्वे
उत्तमशद्ये शद्यावहे शद्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशीयत अशीयेताम् अशीयन्त
मध्यमअशीयथाः अशीयेथाम् अशीयध्वम्
उत्तमअशीये अशीयावहि अशीयामहि


कर्मणिएकद्विबहु
प्रथमअशद्यत अशद्येताम् अशद्यन्त
मध्यमअशद्यथाः अशद्येथाम् अशद्यध्वम्
उत्तमअशद्ये अशद्यावहि अशद्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशीयेत शीयेयाताम् शीयेरन्
मध्यमशीयेथाः शीयेयाथाम् शीयेध्वम्
उत्तमशीयेय शीयेवहि शीयेमहि


कर्मणिएकद्विबहु
प्रथमशद्येत शद्येयाताम् शद्येरन्
मध्यमशद्येथाः शद्येयाथाम् शद्येध्वम्
उत्तमशद्येय शद्येवहि शद्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशीयताम् शीयेताम् शीयन्ताम्
मध्यमशीयस्व शीयेथाम् शीयध्वम्
उत्तमशीयै शीयावहै शीयामहै


कर्मणिएकद्विबहु
प्रथमशद्यताम् शद्येताम् शद्यन्ताम्
मध्यमशद्यस्व शद्येथाम् शद्यध्वम्
उत्तमशद्यै शद्यावहै शद्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमशत्स्यते शत्स्येते शत्स्यन्ते
मध्यमशत्स्यसे शत्स्येथे शत्स्यध्वे
उत्तमशत्स्ये शत्स्यावहे शत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशत्ता शत्तारौ शत्तारः
मध्यमशत्तासि शत्तास्थः शत्तास्थ
उत्तमशत्तास्मि शत्तास्वः शत्तास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमशेदे शेदाते शेदिरे
मध्यमशेदिषे शेदाथे शेदिध्वे
उत्तमशेदे शेदिवहे शेदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशद्यात् शद्यास्ताम् शद्यासुः
मध्यमशद्याः शद्यास्तम् शद्यास्त
उत्तमशद्यासम् शद्यास्व शद्यास्म

कृदन्त

क्त
शन्न m. n. शन्ना f.

क्तवतु
शन्नवत् m. n. शन्नवती f.

शानच्
शीयमान m. n. शीयमाना f.

शानच् कर्मणि
शद्यमान m. n. शद्यमाना f.

लुडादेश आत्म
शत्स्यमान m. n. शत्स्यमाना f.

तव्य
शत्तव्य m. n. शत्तव्या f.

यत्
शाद्य m. n. शाद्या f.

अनीयर्
शदनीय m. n. शदनीया f.

लिडादेश आत्म
शेदान m. n. शेदाना f.

अव्यय

तुमुन्
शत्तुम्

क्त्वा
शत्त्वा

ल्यप्
॰शद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशादयति शातयति शादयतः शातयतः शादयन्ति शातयन्ति
मध्यमशादयसि शातयसि शादयथः शातयथः शादयथ शातयथ
उत्तमशादयामि शातयामि शादयावः शातयावः शादयामः शातयामः


आत्मनेपदेएकद्विबहु
प्रथमशादयते शातयते शादयेते शातयेते शादयन्ते शातयन्ते
मध्यमशादयसे शातयसे शादयेथे शातयेथे शादयध्वे शातयध्वे
उत्तमशादये शातये शादयावहे शातयावहे शादयामहे शातयामहे


कर्मणिएकद्विबहु
प्रथमशाद्यते शात्यते शाद्येते शात्येते शाद्यन्ते शात्यन्ते
मध्यमशाद्यसे शात्यसे शाद्येथे शात्येथे शाद्यध्वे शात्यध्वे
उत्तमशाद्ये शात्ये शाद्यावहे शात्यावहे शाद्यामहे शात्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशादयत् अशातयत् अशादयताम् अशातयताम् अशादयन् अशातयन्
मध्यमअशादयः अशातयः अशादयतम् अशातयतम् अशादयत अशातयत
उत्तमअशादयम् अशातयम् अशादयाव अशातयाव अशादयाम अशातयाम


आत्मनेपदेएकद्विबहु
प्रथमअशादयत अशातयत अशादयेताम् अशातयेताम् अशादयन्त अशातयन्त
मध्यमअशादयथाः अशातयथाः अशादयेथाम् अशातयेथाम् अशादयध्वम् अशातयध्वम्
उत्तमअशादये अशातये अशादयावहि अशातयावहि अशादयामहि अशातयामहि


कर्मणिएकद्विबहु
प्रथमअशाद्यत अशात्यत अशाद्येताम् अशात्येताम् अशाद्यन्त अशात्यन्त
मध्यमअशाद्यथाः अशात्यथाः अशाद्येथाम् अशात्येथाम् अशाद्यध्वम् अशात्यध्वम्
उत्तमअशाद्ये अशात्ये अशाद्यावहि अशात्यावहि अशाद्यामहि अशात्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशादयेत् शातयेत् शादयेताम् शातयेताम् शादयेयुः शातयेयुः
मध्यमशादयेः शातयेः शादयेतम् शातयेतम् शादयेत शातयेत
उत्तमशादयेयम् शातयेयम् शादयेव शातयेव शादयेम शातयेम


आत्मनेपदेएकद्विबहु
प्रथमशादयेत शातयेत शादयेयाताम् शातयेयाताम् शादयेरन् शातयेरन्
मध्यमशादयेथाः शातयेथाः शादयेयाथाम् शातयेयाथाम् शादयेध्वम् शातयेध्वम्
उत्तमशादयेय शातयेय शादयेवहि शातयेवहि शादयेमहि शातयेमहि


कर्मणिएकद्विबहु
प्रथमशाद्येत शात्येत शाद्येयाताम् शात्येयाताम् शाद्येरन् शात्येरन्
मध्यमशाद्येथाः शात्येथाः शाद्येयाथाम् शात्येयाथाम् शाद्येध्वम् शात्येध्वम्
उत्तमशाद्येय शात्येय शाद्येवहि शात्येवहि शाद्येमहि शात्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशादयतु शातयतु शादयताम् शातयताम् शादयन्तु शातयन्तु
मध्यमशादय शातय शादयतम् शातयतम् शादयत शातयत
उत्तमशादयानि शातयानि शादयाव शातयाव शादयाम शातयाम


आत्मनेपदेएकद्विबहु
प्रथमशादयताम् शातयताम् शादयेताम् शातयेताम् शादयन्ताम् शातयन्ताम्
मध्यमशादयस्व शातयस्व शादयेथाम् शातयेथाम् शादयध्वम् शातयध्वम्
उत्तमशादयै शातयै शादयावहै शातयावहै शादयामहै शातयामहै


कर्मणिएकद्विबहु
प्रथमशाद्यताम् शात्यताम् शाद्येताम् शात्येताम् शाद्यन्ताम् शात्यन्ताम्
मध्यमशाद्यस्व शात्यस्व शाद्येथाम् शात्येथाम् शाद्यध्वम् शात्यध्वम्
उत्तमशाद्यै शात्यै शाद्यावहै शात्यावहै शाद्यामहै शात्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशादयिष्यति शातयिष्यति शादयिष्यतः शातयिष्यतः शादयिष्यन्ति शातयिष्यन्ति
मध्यमशादयिष्यसि शातयिष्यसि शादयिष्यथः शातयिष्यथः शादयिष्यथ शातयिष्यथ
उत्तमशादयिष्यामि शातयिष्यामि शादयिष्यावः शातयिष्यावः शादयिष्यामः शातयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशादयिष्यते शातयिष्यते शादयिष्येते शातयिष्येते शादयिष्यन्ते शातयिष्यन्ते
मध्यमशादयिष्यसे शातयिष्यसे शादयिष्येथे शातयिष्येथे शादयिष्यध्वे शातयिष्यध्वे
उत्तमशादयिष्ये शातयिष्ये शादयिष्यावहे शातयिष्यावहे शादयिष्यामहे शातयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशादयिता शातयिता शादयितारौ शातयितारौ शादयितारः शातयितारः
मध्यमशादयितासि शातयितासि शादयितास्थः शातयितास्थः शादयितास्थ शातयितास्थ
उत्तमशादयितास्मि शातयितास्मि शादयितास्वः शातयितास्वः शादयितास्मः शातयितास्मः

कृदन्त

क्त
शातित m. n. शातिता f.

क्त
शादित m. n. शादिता f.

क्तवतु
शादितवत् m. n. शादितवती f.

क्तवतु
शातितवत् m. n. शातितवती f.

शतृ
शातयत् m. n. शातयन्ती f.

शतृ
शादयत् m. n. शादयन्ती f.

शानच्
शादयमान m. n. शादयमाना f.

शानच्
शातयमान m. n. शातयमाना f.

शानच् कर्मणि
शात्यमान m. n. शात्यमाना f.

शानच् कर्मणि
शाद्यमान m. n. शाद्यमाना f.

लुडादेश पर
शादयिष्यत् m. n. शादयिष्यन्ती f.

लुडादेश पर
शातयिष्यत् m. n. शातयिष्यन्ती f.

लुडादेश आत्म
शातयिष्यमाण m. n. शातयिष्यमाणा f.

लुडादेश आत्म
शादयिष्यमाण m. n. शादयिष्यमाणा f.

यत्
शाद्य m. n. शाद्या f.

अनीयर्
शादनीय m. n. शादनीया f.

तव्य
शादयितव्य m. n. शादयितव्या f.

यत्
शात्य m. n. शात्या f.

अनीयर्
शातनीय m. n. शातनीया f.

तव्य
शातयितव्य m. n. शातयितव्या f.

अव्यय

तुमुन्
शादयितुम्

तुमुन्
शातयितुम्

क्त्वा
शादयित्वा

क्त्वा
शातयित्वा

ल्यप्
॰शाद्य

ल्यप्
॰शात्य

लिट्
शादयाम्

लिट्
शातयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria