तिङन्तावली
शद्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शीयते
शीयेते
शीयन्ते
मध्यम
शीयसे
शीयेथे
शीयध्वे
उत्तम
शीये
शीयावहे
शीयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शद्यते
शद्येते
शद्यन्ते
मध्यम
शद्यसे
शद्येथे
शद्यध्वे
उत्तम
शद्ये
शद्यावहे
शद्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशीयत
अशीयेताम्
अशीयन्त
मध्यम
अशीयथाः
अशीयेथाम्
अशीयध्वम्
उत्तम
अशीये
अशीयावहि
अशीयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशद्यत
अशद्येताम्
अशद्यन्त
मध्यम
अशद्यथाः
अशद्येथाम्
अशद्यध्वम्
उत्तम
अशद्ये
अशद्यावहि
अशद्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शीयेत
शीयेयाताम्
शीयेरन्
मध्यम
शीयेथाः
शीयेयाथाम्
शीयेध्वम्
उत्तम
शीयेय
शीयेवहि
शीयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शद्येत
शद्येयाताम्
शद्येरन्
मध्यम
शद्येथाः
शद्येयाथाम्
शद्येध्वम्
उत्तम
शद्येय
शद्येवहि
शद्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शीयताम्
शीयेताम्
शीयन्ताम्
मध्यम
शीयस्व
शीयेथाम्
शीयध्वम्
उत्तम
शीयै
शीयावहै
शीयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शद्यताम्
शद्येताम्
शद्यन्ताम्
मध्यम
शद्यस्व
शद्येथाम्
शद्यध्वम्
उत्तम
शद्यै
शद्यावहै
शद्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शत्स्यते
शत्स्येते
शत्स्यन्ते
मध्यम
शत्स्यसे
शत्स्येथे
शत्स्यध्वे
उत्तम
शत्स्ये
शत्स्यावहे
शत्स्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शत्ता
शत्तारौ
शत्तारः
मध्यम
शत्तासि
शत्तास्थः
शत्तास्थ
उत्तम
शत्तास्मि
शत्तास्वः
शत्तास्मः
लिट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शेदे
शेदाते
शेदिरे
मध्यम
शेदिषे
शेदाथे
शेदिध्वे
उत्तम
शेदे
शेदिवहे
शेदिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शद्यात्
शद्यास्ताम्
शद्यासुः
मध्यम
शद्याः
शद्यास्तम्
शद्यास्त
उत्तम
शद्यासम्
शद्यास्व
शद्यास्म
कृदन्त
क्त
शन्न
m.
n.
शन्ना
f.
क्तवतु
शन्नवत्
m.
n.
शन्नवती
f.
शानच्
शीयमान
m.
n.
शीयमाना
f.
शानच् कर्मणि
शद्यमान
m.
n.
शद्यमाना
f.
लुडादेश आत्म
शत्स्यमान
m.
n.
शत्स्यमाना
f.
तव्य
शत्तव्य
m.
n.
शत्तव्या
f.
यत्
शाद्य
m.
n.
शाद्या
f.
अनीयर्
शदनीय
m.
n.
शदनीया
f.
लिडादेश आत्म
शेदान
m.
n.
शेदाना
f.
अव्यय
तुमुन्
शत्तुम्
क्त्वा
शत्त्वा
ल्यप्
॰शद्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शादयति
शातयति
शादयतः
शातयतः
शादयन्ति
शातयन्ति
मध्यम
शादयसि
शातयसि
शादयथः
शातयथः
शादयथ
शातयथ
उत्तम
शादयामि
शातयामि
शादयावः
शातयावः
शादयामः
शातयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शादयते
शातयते
शादयेते
शातयेते
शादयन्ते
शातयन्ते
मध्यम
शादयसे
शातयसे
शादयेथे
शातयेथे
शादयध्वे
शातयध्वे
उत्तम
शादये
शातये
शादयावहे
शातयावहे
शादयामहे
शातयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शाद्यते
शात्यते
शाद्येते
शात्येते
शाद्यन्ते
शात्यन्ते
मध्यम
शाद्यसे
शात्यसे
शाद्येथे
शात्येथे
शाद्यध्वे
शात्यध्वे
उत्तम
शाद्ये
शात्ये
शाद्यावहे
शात्यावहे
शाद्यामहे
शात्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशादयत्
अशातयत्
अशादयताम्
अशातयताम्
अशादयन्
अशातयन्
मध्यम
अशादयः
अशातयः
अशादयतम्
अशातयतम्
अशादयत
अशातयत
उत्तम
अशादयम्
अशातयम्
अशादयाव
अशातयाव
अशादयाम
अशातयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशादयत
अशातयत
अशादयेताम्
अशातयेताम्
अशादयन्त
अशातयन्त
मध्यम
अशादयथाः
अशातयथाः
अशादयेथाम्
अशातयेथाम्
अशादयध्वम्
अशातयध्वम्
उत्तम
अशादये
अशातये
अशादयावहि
अशातयावहि
अशादयामहि
अशातयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशाद्यत
अशात्यत
अशाद्येताम्
अशात्येताम्
अशाद्यन्त
अशात्यन्त
मध्यम
अशाद्यथाः
अशात्यथाः
अशाद्येथाम्
अशात्येथाम्
अशाद्यध्वम्
अशात्यध्वम्
उत्तम
अशाद्ये
अशात्ये
अशाद्यावहि
अशात्यावहि
अशाद्यामहि
अशात्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शादयेत्
शातयेत्
शादयेताम्
शातयेताम्
शादयेयुः
शातयेयुः
मध्यम
शादयेः
शातयेः
शादयेतम्
शातयेतम्
शादयेत
शातयेत
उत्तम
शादयेयम्
शातयेयम्
शादयेव
शातयेव
शादयेम
शातयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शादयेत
शातयेत
शादयेयाताम्
शातयेयाताम्
शादयेरन्
शातयेरन्
मध्यम
शादयेथाः
शातयेथाः
शादयेयाथाम्
शातयेयाथाम्
शादयेध्वम्
शातयेध्वम्
उत्तम
शादयेय
शातयेय
शादयेवहि
शातयेवहि
शादयेमहि
शातयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शाद्येत
शात्येत
शाद्येयाताम्
शात्येयाताम्
शाद्येरन्
शात्येरन्
मध्यम
शाद्येथाः
शात्येथाः
शाद्येयाथाम्
शात्येयाथाम्
शाद्येध्वम्
शात्येध्वम्
उत्तम
शाद्येय
शात्येय
शाद्येवहि
शात्येवहि
शाद्येमहि
शात्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शादयतु
शातयतु
शादयताम्
शातयताम्
शादयन्तु
शातयन्तु
मध्यम
शादय
शातय
शादयतम्
शातयतम्
शादयत
शातयत
उत्तम
शादयानि
शातयानि
शादयाव
शातयाव
शादयाम
शातयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शादयताम्
शातयताम्
शादयेताम्
शातयेताम्
शादयन्ताम्
शातयन्ताम्
मध्यम
शादयस्व
शातयस्व
शादयेथाम्
शातयेथाम्
शादयध्वम्
शातयध्वम्
उत्तम
शादयै
शातयै
शादयावहै
शातयावहै
शादयामहै
शातयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शाद्यताम्
शात्यताम्
शाद्येताम्
शात्येताम्
शाद्यन्ताम्
शात्यन्ताम्
मध्यम
शाद्यस्व
शात्यस्व
शाद्येथाम्
शात्येथाम्
शाद्यध्वम्
शात्यध्वम्
उत्तम
शाद्यै
शात्यै
शाद्यावहै
शात्यावहै
शाद्यामहै
शात्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शादयिष्यति
शातयिष्यति
शादयिष्यतः
शातयिष्यतः
शादयिष्यन्ति
शातयिष्यन्ति
मध्यम
शादयिष्यसि
शातयिष्यसि
शादयिष्यथः
शातयिष्यथः
शादयिष्यथ
शातयिष्यथ
उत्तम
शादयिष्यामि
शातयिष्यामि
शादयिष्यावः
शातयिष्यावः
शादयिष्यामः
शातयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शादयिष्यते
शातयिष्यते
शादयिष्येते
शातयिष्येते
शादयिष्यन्ते
शातयिष्यन्ते
मध्यम
शादयिष्यसे
शातयिष्यसे
शादयिष्येथे
शातयिष्येथे
शादयिष्यध्वे
शातयिष्यध्वे
उत्तम
शादयिष्ये
शातयिष्ये
शादयिष्यावहे
शातयिष्यावहे
शादयिष्यामहे
शातयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शादयिता
शातयिता
शादयितारौ
शातयितारौ
शादयितारः
शातयितारः
मध्यम
शादयितासि
शातयितासि
शादयितास्थः
शातयितास्थः
शादयितास्थ
शातयितास्थ
उत्तम
शादयितास्मि
शातयितास्मि
शादयितास्वः
शातयितास्वः
शादयितास्मः
शातयितास्मः
कृदन्त
क्त
शातित
m.
n.
शातिता
f.
क्त
शादित
m.
n.
शादिता
f.
क्तवतु
शादितवत्
m.
n.
शादितवती
f.
क्तवतु
शातितवत्
m.
n.
शातितवती
f.
शतृ
शातयत्
m.
n.
शातयन्ती
f.
शतृ
शादयत्
m.
n.
शादयन्ती
f.
शानच्
शादयमान
m.
n.
शादयमाना
f.
शानच्
शातयमान
m.
n.
शातयमाना
f.
शानच् कर्मणि
शात्यमान
m.
n.
शात्यमाना
f.
शानच् कर्मणि
शाद्यमान
m.
n.
शाद्यमाना
f.
लुडादेश पर
शादयिष्यत्
m.
n.
शादयिष्यन्ती
f.
लुडादेश पर
शातयिष्यत्
m.
n.
शातयिष्यन्ती
f.
लुडादेश आत्म
शातयिष्यमाण
m.
n.
शातयिष्यमाणा
f.
लुडादेश आत्म
शादयिष्यमाण
m.
n.
शादयिष्यमाणा
f.
यत्
शाद्य
m.
n.
शाद्या
f.
अनीयर्
शादनीय
m.
n.
शादनीया
f.
तव्य
शादयितव्य
m.
n.
शादयितव्या
f.
यत्
शात्य
m.
n.
शात्या
f.
अनीयर्
शातनीय
m.
n.
शातनीया
f.
तव्य
शातयितव्य
m.
n.
शातयितव्या
f.
अव्यय
तुमुन्
शादयितुम्
तुमुन्
शातयितुम्
क्त्वा
शादयित्वा
क्त्वा
शातयित्वा
ल्यप्
॰शाद्य
ल्यप्
॰शात्य
लिट्
शादयाम्
लिट्
शातयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025