Declension table of ?śātayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśātayiṣyat śātayiṣyantī śātayiṣyatī śātayiṣyanti
Vocativeśātayiṣyat śātayiṣyantī śātayiṣyatī śātayiṣyanti
Accusativeśātayiṣyat śātayiṣyantī śātayiṣyatī śātayiṣyanti
Instrumentalśātayiṣyatā śātayiṣyadbhyām śātayiṣyadbhiḥ
Dativeśātayiṣyate śātayiṣyadbhyām śātayiṣyadbhyaḥ
Ablativeśātayiṣyataḥ śātayiṣyadbhyām śātayiṣyadbhyaḥ
Genitiveśātayiṣyataḥ śātayiṣyatoḥ śātayiṣyatām
Locativeśātayiṣyati śātayiṣyatoḥ śātayiṣyatsu

Adverb -śātayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria