Declension table of ?śādyamāna

Deva

NeuterSingularDualPlural
Nominativeśādyamānam śādyamāne śādyamānāni
Vocativeśādyamāna śādyamāne śādyamānāni
Accusativeśādyamānam śādyamāne śādyamānāni
Instrumentalśādyamānena śādyamānābhyām śādyamānaiḥ
Dativeśādyamānāya śādyamānābhyām śādyamānebhyaḥ
Ablativeśādyamānāt śādyamānābhyām śādyamānebhyaḥ
Genitiveśādyamānasya śādyamānayoḥ śādyamānānām
Locativeśādyamāne śādyamānayoḥ śādyamāneṣu

Compound śādyamāna -

Adverb -śādyamānam -śādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria