Declension table of ?śādayitavya

Deva

NeuterSingularDualPlural
Nominativeśādayitavyam śādayitavye śādayitavyāni
Vocativeśādayitavya śādayitavye śādayitavyāni
Accusativeśādayitavyam śādayitavye śādayitavyāni
Instrumentalśādayitavyena śādayitavyābhyām śādayitavyaiḥ
Dativeśādayitavyāya śādayitavyābhyām śādayitavyebhyaḥ
Ablativeśādayitavyāt śādayitavyābhyām śādayitavyebhyaḥ
Genitiveśādayitavyasya śādayitavyayoḥ śādayitavyānām
Locativeśādayitavye śādayitavyayoḥ śādayitavyeṣu

Compound śādayitavya -

Adverb -śādayitavyam -śādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria