Declension table of ?śādayat

Deva

MasculineSingularDualPlural
Nominativeśādayan śādayantau śādayantaḥ
Vocativeśādayan śādayantau śādayantaḥ
Accusativeśādayantam śādayantau śādayataḥ
Instrumentalśādayatā śādayadbhyām śādayadbhiḥ
Dativeśādayate śādayadbhyām śādayadbhyaḥ
Ablativeśādayataḥ śādayadbhyām śādayadbhyaḥ
Genitiveśādayataḥ śādayatoḥ śādayatām
Locativeśādayati śādayatoḥ śādayatsu

Compound śādayat -

Adverb -śādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria