Declension table of ?śātayamāna

Deva

NeuterSingularDualPlural
Nominativeśātayamānam śātayamāne śātayamānāni
Vocativeśātayamāna śātayamāne śātayamānāni
Accusativeśātayamānam śātayamāne śātayamānāni
Instrumentalśātayamānena śātayamānābhyām śātayamānaiḥ
Dativeśātayamānāya śātayamānābhyām śātayamānebhyaḥ
Ablativeśātayamānāt śātayamānābhyām śātayamānebhyaḥ
Genitiveśātayamānasya śātayamānayoḥ śātayamānānām
Locativeśātayamāne śātayamānayoḥ śātayamāneṣu

Compound śātayamāna -

Adverb -śātayamānam -śātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria