Declension table of ?śattavyā

Deva

FeminineSingularDualPlural
Nominativeśattavyā śattavye śattavyāḥ
Vocativeśattavye śattavye śattavyāḥ
Accusativeśattavyām śattavye śattavyāḥ
Instrumentalśattavyayā śattavyābhyām śattavyābhiḥ
Dativeśattavyāyai śattavyābhyām śattavyābhyaḥ
Ablativeśattavyāyāḥ śattavyābhyām śattavyābhyaḥ
Genitiveśattavyāyāḥ śattavyayoḥ śattavyānām
Locativeśattavyāyām śattavyayoḥ śattavyāsu

Adverb -śattavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria